Shri Ram Raksha Stotra Lyrics – श्री राम रक्षा स्तोत्रम्

 Shri Ram Raksha Stotra Lyrics – श्री राम रक्षा स्तोत्रम् विनियोग: अस्य श्रीरामरक्षास्त्रोतमन्त्रस्य बुधकौशिक ऋषिः । श्री सीतारामचंद्रो देवता । अनुष्टुप छंदः। सीता शक्तिः । श्रीमान हनुमान कीलकम । श्री सीतारामचंद्रप्रीत्यर्थे रामरक्षास्त्रोतजपे विनियोगः । अथ ध्यानम्‌: ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपदमासनस्थं, पीतं वासो वसानं नवकमल दल स्पर्धिनेत्रम् प्रसन्नम । वामांकारूढ़ सीता मुखकमलमिलल्लोचनम्नी, रदाभम् नानालंकारदीप्तं दधतमुरुजटामण्डलम् रामचंद्रम ॥ … Read more

Shubham Karoti Kalyanam Arogyam Mantra Lyrics

 Shubham Karoti Kalyanam Arogyam Mantra Lyrics यह दीप प्रज्वलन का मंत्र है, तथा इसे दीप दर्शन मंत्र भी कहा जासकता है। शुभं करोति कल्याणम् आरोग्यम् धनसंपदा । शत्रुबुद्धिविनाशाय दीपकाय नमोऽस्तु ते ॥ दीपो ज्योति परं ब्रह्म दीपो ज्योतिर्जनार्दन: । दीपो हरतु मे पापं संध्यादीप नमोऽस्तु ते ॥ जो शुभ करता है, कल्याण करता है, आरोग्य … Read more

Navagrah Astotra Lyrics – नवग्रहस्तोत्र

 Navagrah Astotra Lyrics रवि: जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम् । तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥ १॥ चंद्र: दधिशङ्खतुषाराभं क्षीरोदार्णवसंभवम् । नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ॥ २॥ मंगळ: धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम् । कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम् ॥ ३॥ बुध: प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम् । सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥ ४॥ गुरु: देवानांच ऋषिणांच गुरुंकांचन सन्निभं । बुद्धिभूतं त्रिलोकेशं … Read more

Shri Ram Raameti Raameti Lyrics – श्री राम रामेति रामेति रमे रामे मनोरमे

 Shri Ram Raameti Raameti Lyrics राम रामेति रामेति, रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं, रामनाम वरानने ॥ इस मंत्र को श्री राम तारक मंत्र भी कहा जाता है। और इसका जाप, सम्पूर्ण विष्णु सहस्त्रनाम या विष्णु के 1000 नामों के जाप के समतुल्य है। यह मंत्र श्रीरामरक्षास्तोत्रम् के नाम से भी जाना जाता है। सम्वन्धित … Read more

Tulsi Lagna Mangalashtak – तुळशीच्या लग्नाची मंगलाष्टके

Tulsi Lagna Mangalashtak Lyrics स्वस्ति श्री गणनायकं गजमुखं, मोरेश्वरं सिद्धिदं ।बल्लाळो मुरुडं विनायकमहं, चिन्तामणि स्थेवरं ||लेण्याद्रिं गिरिजात्मकं सुरवरदं, विघ्नेश्वरम् ओज़रम् |ग्रामे रांजण संस्थितम् गणपतिः, कुर्यात् सदा मङ्गलं || १ || गंगा सिंधु सरस्वती च यमुना, गोदावरी नर्मदा ।कावेरी शरयू महेंद्रतनया शर्मण्वती वेदिका ।।क्षिप्रा वेत्रवती महासुर नदी, ख्याता गया गंडकी ।पूर्णा पूर्ण जलैः समुद्र सरिता, कुर्यातसदा मंगलम … Read more

Mahalakshmi Stotram From Vishnupuran lyrics – श्रीमहालक्ष्मीस्तोत्रम् विष्णुपुराणान्तर्गतम्

 Mahalakshmi Stotram From Vishnupuran lyrics श्रीगणेशाय नमः। श्रीपराशर उवाच सिंहासनगतः शक्रस्सम्प्राप्य त्रिदिवं पुनः। देवराज्ये स्थितो देवीं तुष्टावाब्जकरां ततः॥ १॥ इन्द्र उवाच नमस्ये सर्वलोकानां जननीमब्जसम्भवाम्। श्रियमुन्निद्रपद्माक्षीं विष्णुवक्षःस्थलस्थिताम्॥ २॥ पद्मालयां पद्मकरां पद्मपत्रनिभेक्षणाम् वन्दे पद्ममुखीं देवीं पद्मनाभप्रियाम्यहम्॥ ३॥ त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी। सन्ध्या रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती॥ ४॥ यज्ञविद्या महाविद्या गुह्यविद्या च शोभने। आत्मविद्या … Read more

Shri Ganesha Pancharatnam – Mudakaratta Modakam – श्री गणेशपञ्चरत्नम् – मुदाकरात्तमोदकं

 Shri Ganesha Pancharatnam – Mudakaratta Modakam – श्री गणेशपञ्चरत्नम् – मुदाकरात्तमोदकं –  श्री गणेश पंच रत्न स्तोत्र!मुदाकरात्तमोदकं सदा विमुक्तिसाधकंकलाधरावतंसकं विलासिलोकरक्षकम् ।अनायकैकनायकं विनाशितेभदैत्यकंनताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥ नतेतरातिभीकरं नवोदितार्कभास्वरंनमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरंमहेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥ समस्तलोकशंकरं निरस्तदैत्यकुञ्जरंदरेतरोदरं वरं वरेभवक्त्रमक्षरम् ।कृपाकरं क्षमाकरं मुदाकरं यशस्करंमनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३॥ अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनंपुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।प्रपञ्चनाशभीषणं धनंजयादिभूषणम्कपोलदानवारणं भजे … Read more